॥श्री कालिदासाष्टकम्॥

रघुवीर रविंद्र रामदासी

कुमारसम्भवं काव्यं रचितं मेघदूतकम्।

कालिदासमहं वन्दे कवीनां कुलदेशिकम्॥१॥

यस्य सर्वेषु काव्येषु चातुर्यप्रतिभादय:।

भानोस्तेज इवाभान्ति कालिदासं नमामि तम्॥२॥

येन विक्रमोर्वशीयं गहनं रघुवंशकम्।

रचितं लीलया तं वै कालिदासं नमाम्यहम्॥३॥

निसर्गेतिप्रीतिमन्तं रामटेकसुभूषणम्।

चरित्रमुत्तमं यस्य कालिदासं नमामि तम्॥४॥

कालिकाया:प्रसादेन चिरपाण्डित्यमाप्तवान्।

कालिदासेति’ तेनैव विख्यातं तं नमाम्यहम्॥५॥

उपमा यस्य रुचिरा रसालंकारसंयुतम्।

काव्यं यो रचयामास कालिदासं नमामि तम्॥६॥

शाकुन्तलं मनोहरं रचयामास यो मुदा।

कल्लेश्वरे भक्तिमन्तं कालिदासं नमामि तम्॥७॥

विद्वद्भि: पूजनीयं च कविं भारतभूषणम्।

गीर्वाणभारतीपुत्रं कालिदासं नमामि तम्॥८॥

रामदासीकुलोत्पन्नो रघुवीरेति नामभाक्।

कालिदासप्रीतिवशाद् कुर्वेऽहं गौरवाष्टकम्॥९॥

॥श्री.चन्द्रशेखरकृपया रघुवीर कृतम् कालिदासाष्टकं सम्पूर्णम्॥

रघुवीर रविंद्र रामदासी

एम ए (संस्कृत, मराठी)एम एड

सध्या अध्यापन कार्य ,संस्कृत समिती सदस्य -महाराष्ट्र राज्य पाठ्यपुस्तक निर्मिती मंडळ, पुणे

संस्कृत समिती सदस्य, -महाराष्ट्र मुक्त विद्यालय मंडळ, पुणे

संस्थापक-कालिदास संस्कृत विद्यापीठ रामटेक, नागपूर.

मान्यताप्राप्त

रविकीर्ति संस्कृत अध्ययन केंद्र, सांगली.

Be the first to comment

Leave a Reply

Your email address will not be published.


*