महाकविकुलगुरूकालिदासः

 डॉ. गीता पेंडसे

उपमाराजितं येन निर्मितं  काव्यलीलया ।

शृंगारादिरसानां च वैपुल्यं  वर्धितं  तदा

कवीनांमंडलाकारे  मध्यवर्ती विराजते  ।

सरस्वतीकंठाभरणं  कालिदास  नमो स्तु ते।

हाकवेः  काव्यप्रेरिताःकवयः  जाताः  महीतले।

हाराः  तैः काव्यमयाः  समर्पिताःदेव्याः  कण्ठे    ।

तिपयविबुधाः प्रमुदितजाताःकाव्यप्राशने  निमज्जने।

विकसितजातं ह्ऋदयं तेषां  काव्यानन्दे  विमलरसे।

कुशलकवेः काव्यप्रभावः  जगति भवति विस्मयजनिते।

सत्विलासे काव्यकलापे  कालिदासकवि  विराजते।

गुणीजनानां  मनसि  स्थित्वा  कविवर , यासि  स्वर्लोके।

रुचिरवाङ्ममयं गीर्वाण्याःह्ऋद्यं  विलसति  भूमितले।

कालिदासक्ऋतकाव्याभरणैः सरस्वति हे, सुशोभिते।

लिखितं काव्यं  येन कविना कविकुलराजितजनमध्ये।

दाता जातः भोजराजन्ऋपः  तस्मिन् मणिकांचनयोगे।

कलजनैरभिवादितकविकुलभूषणः भवति , हे शुध्दमते।

geetapendse@rocketmail.com

डॉ. गीता भास्कर पेंडसे.

एम.ए.,बी.एड्.,पीएच् डी, (संस्कृत. मूंबई विद्यापीठ) निवृत्त प्राध्यापिका) वास्तव्य ठाणे.

वाचन लेखनाची आवड

Be the first to comment

Leave a Reply

Your email address will not be published.


*