मेघदूतम् |

 श्वेता जोशी 

महाकविकालिदासरचितम् |

विख्यातदूतकाव्यं मेघदूतम् ||

यक्षकथैका कथिताऽऽस्मिन् |

कुबेरोऽवसदलकापुर्यां यस्मिन् ||

यक्षस्य किञ्चित्प्रमादात् |

क्रोधेन तं कुबेरोऽशपत् ||

निष्कासितं तञ्चालकापुर्याः |

रामगिरिपर्वते सोऽवसत्ततः ||

आसीत् वर्षाऋतुसमयः |

स्वप्रियामस्मरत् यक्षः ||

अतो प्रेषितस्वसन्देशस्तेन |

स्वकामिन्यै मेघमित्रमाध्यमेन ||

अस्तुत्तरमेघखण्डे प्रसिद्धम् |

विरहाकुलयक्षप्रेषितसन्देशवर्णनम् ||

तथा पूर्वमेघखण्डे मेघप्रवासवर्णनम् |

रामगिरितोऽलकापुरीपर्यन्तम् ||

श्वेता जोशी 
नवीन पनवेल.

shwetayj02@gmail.com

विज्ञान शाखेची पदवीधर.  महर्षी व्यास विद्या प्रतिष्ठानचा अध्यापन वर्ग पूर्ण. संस्कृत शिक्षिका. सध्या एम्. ए. संस्कृत करीत आहे.संक्षिप्त श्री गुरूचरित्र सार- मराठीतून लिहून ते पुस्तकरूपाने प्रसिद्ध झाले आहे. सध्या संस्कृतमधून श्री, गुरूचरित्र लेखनाचे काम सुरु आहे.

Be the first to comment

Leave a Reply

Your email address will not be published.


*